B 512-23 Arthavatsūtravyākhyārtha

Manuscript culture infobox

Filmed in: B 512/23
Title: Arthavatsūtravyākhyārth
Dimensions: 24 x 11 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4044
Remarks:

Reel No. B 512/23

Inventory No. 4113

Title Arthavatsūtravākyārtha

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 11.0 cm

Binding Hole(s)

Folios 4

Lines per Folio 13–14

Foliation figures in both margins on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4044

Manuscript Features

On the front cover-leaf is written: artharasūtravākyārthaḥ manārāmīya

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


namāmi śrīguūn nityaṃ dakṣiṇāmūrtturūpiṇaḥ(!) ||

yan namaskāramātreṇa vinde mando [ʼ]pi gauravam 1 ||


śrīdattarāmaṃ tātaṃ śrīgovindaṃ gopināvakam ||

bhrātarau bhūya ānamya mannurāmeṇa dhīmatā ||


sirṇīyate ʼrthavacchūtravākyārtho viduṣām mude ||

arthavad dhātur apratyayaḥ prātipadikam ||


āropitaṃ dhātuviśiṣṭham āropitapratyayaviśiṣṭham āropitapratyayāntaviśiṣṭām arthavac

cabdatvarūpaṃ prātipadikaṃ syāt | (fol. 1v1–4)


End

ata eva hrasto napuṃsake iti sūtrasya bhāṣyaṃ

tatsūtrasthaprātipadikagrahaṇajñāpakatvaparaprācīnoktiś ca saṃgacchate || saṃkhyākarmādy yogāt

syād utpattir api na autsargikaikavacanam aip na ṅyāp prāptpadiketi sūtre prātipadikādhikārābhāveti

ṅatebhyaḥ subutpattimāśaṃkyaivatvādīnām uktatvān neti samādhānaparabhāṣyaprāmāṇyās

suptiṅantaṃ padam iti sūtrastha tiṅgrahaṇāc ca gamakaṃ vinā tadanutpatteś ca paceran sarvasminn

ity ādau na lopas tu na pūrvvokta yukte | supodhātviti lug api na dhātusāhacaryeṇa suvita

samabhivyāhṛtasya supaste na lugvidhānāṃgīkārāt na ca (fol. *4r5–10)


Colophon

Microfilm Details

Reel No. B 512/23

Date of Filming 13-08-1973

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 20-09-2011

Bibliography